धीरोद्धत: पापकारी व्यसनी प्रतिनायक: ।।
।।साहित्यदर्पण 3/131।।
धीरोद्धतगुणै: युक्त:, पापी, कामी, क्रोधादिअवगुणै: युक्त:, महानव्यसनेष्वसक्त: पुरुष: प्रतिनायक: (खलनायक) इति उच्यते ।
यथा - रावण:, शिशुपाल:, दुर्योधन: इत्यादय: ।
इति


स्तुति:
0 टिप्पणियाँ