विदूषक: ।।

कुसुम-वसन्‍ता‍द्याभिध: कर्मवपुर्वेषभाषाद्यै: । 
हास्‍यकर: कलहरतिर्विदूषक: स्‍यात् स्वकर्मजा ।।
।।साहित्‍यदर्पण 3/42।।

पुष्‍प, वसन्‍त आदिवत् नामधारी य: पात्र: स्‍वकर्मणा क्रियया, गात्रेण, वेषभूषया, भाषया वा जनानां हास्‍यं करोति । स्‍वार्थसिद्ध्यर्थं (भोजनकर्मणि) निरत: भवति । स: पुरुष: 'विदूषक:' इति कथ्‍यते । नाटकेषु अयं नायकस्‍य सहायक: भवति ।।

इति

टिप्पणियाँ