प्रयोगातिशय:

यदि प्रयोगे एकस्मिन् प्रयोगो*न्‍य: प्रयुज्‍यते ।
तेन पात्रप्रवेशश्‍चेत् प्रयोगातिशयस्‍तदा ।।
।।साहित्‍यदर्पण 6/36 ।।

यदि कस्मिश्चित् प्रयोगे  अन्‍यस्‍य प्रयोगस्‍य योजना भवेत् तेनेव द्वारा पात्रप्रवेश: भवति चेत् स: अतिशयप्रयोग: एव प्रयोगातिशय इति कथ्‍यते ।।


इति

टिप्पणियाँ