मुखपृष्ठनाट्यशब्दा: कथोद्घात: ।। SANSKRITJAGAT जनवरी 27, 2015 0 टिप्पणियां Facebook Twitter सूत्रधारस्य वाकयं वा समादायार्थमस्य वा भवेत्पात्रप्रवेशश्चेत् कथोद्घात: स उच्यते ।। ।। साहित्यदर्पण 6/35 ।। यत्र सूत्रधारस्य वाक्यं वाक्यार्थं वा गृहीत्वा कंचित् पात्रं रंगमंचे प्रविशेत् तत्र 'कथोद्घात' इति कथ्यते ।। इति Tags नाट्यशब्दा: Facebook Twitter
टिप्पणी पोस्ट करें