साधारण नायिका (वेश्‍या) ।।

धीरा कलाप्रगल्‍भा स्‍याद् वेश्‍या सामान्‍यनायिका ।। 
निर्गुणानपि न द्वेष्टि न रज्‍यति गुणिष्‍वपि ।
वित्‍तमात्रं समालोक्‍य सा रागं दर्शयेद् बहि: ।। 
काममंगीकृतमपि परिक्षीण-धनं नरम् । 
मात्रा निष्‍कासयेदेषा पुन: संधानकांक्षया ।। 
तस्‍करा: पण्‍डका मूर्खा: सुखप्राप्‍तधनास्‍तथा । 
लिंगिनश्‍छन्‍नकामाद्या आसां प्रायेण वल्‍लभा: ।। 
एषापि मदनायत्‍ता क्‍वापि सत्‍यानुरागिणी । 
रक्‍तायां वा विरक्‍तायां रतमस्‍यां सुदुर्लभम् ।।
।।साहित्‍यदर्पण 3/67-71।। 

धीरा, नृत्‍यगीतादि 64कलासु निपुणा सर्वेषां सामान्‍या स्‍त्री 'वेश्‍या' इति कथ्‍यते । वेश्‍या निर्गुणपुरुषै: द्वेषं न करोति नैव च गुणीनां प्रति आसक्‍ता भवति । केवलं धनं दृष्‍ट्वा बाह्यप्रेमप्रदर्शनमेव कुर्वन्ति । सम्‍यग्‍रूपेण स्‍वीकृत: पुरुष: अपि धनहीन: सन् तया मात्रा बहि: निष्‍कास्‍यते । किन्‍तु सा स्‍वयं दुर्व्यवहारं न करोति येन धनागमे पुन: प्रणयनिवेदनं भवेत् । चौर:, पण्‍डक:, मूर्ख:, ब्रह्मचारी, सन्‍यासी अन्‍ये व कामवशीभूता: पुरुषा: अस्‍या: वल्‍लभा: भवन्ति । क्‍वचित् वेश्‍या: अपि कामाभिभूता: अभवन् ।

उदाहरणम् - मृच्‍छकटिकस्‍य वसन्‍तसेना । लटकमेलकस्‍य मदनमंजरी ।

  

इति

टिप्पणियाँ