प्रथमकथा - तृतीयांकः
करकट आह -
अथ भवान् तत्र गत्वा किं तावद् प्रथमं वक्ष्यति तद् तावदुच्यताम् ॽ
दमनक आह -
'उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते ।
सुभृष्टिगुणसम्पन्नाद्वीजाद्वीजमिवापरम् ।।64
अपायसन्ददर्शनजां विपत्तिमुपायसन्दर्शनजां च सिद्धम्
मेधाविनो नीतिगुणप्रयुक्तां पुर: स्फुरन्तीमिव वर्णयन्ति ।।65
एकेषां वाचि शुकबदुन्येषां हृष्टि मूकवत् ।
हृदि वाचि तथान्*न्येषां वल्गु वल्गन्ति सूक्तय: ।।66
न च अहमप्राप्तकाम वक्ष्ये । आकर्णितं मया नीतिसार पितु: पूर्वमुत्संग हि निषेवता ।
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्
लभते वहवज्ञानमपमानं च पुष्कलम् ।।67
करकट आह --
''दुराध्या हि राजान: पर्वता इव सर्वदा
व्यालाकीर्णा: सुविषमा: कठिना दुष्टसेविता ।।68
भोगिन: तथा च कंचुकाविष्टा: कुटिला: क्रूरचेष्टिता: ।
सुदुष्टा मन्त्रसाध्याश्च राजान: पन्नगा इव ।।69
द्विजिह्वा: क्रूरकर्माणो*निष्टश्छिद्रानुसारिण:
दूरतो*पि हि पश्यन्ति राजानो भुजंगा इव ।।70
स्वल्पमप्यपकुर्वन्ति ये*भीष्टा हि महीपते: ।
ते वह्नाविव दह्यन्ते ये*भीष्टा हि महीपते: ।।71
दुरारोहं पदं राज्ञां सर्वलोकनमस्कृतम्
स्वल्पेनाप्यपकारेण ब्राह्मणमिव दुष्यति ।।72
दुराराध्या: श्रियो राज्ञां दुरापा दुष्परिग्रहा:
तिष्ठन्त्याप इवाधारे चिरमात्मनि संस्थितां ।।73
दमनक आह -- सत्यमेतत्परं किन्तु --
यस्य यस्य हि यो भावस्तेन तेन समाचरेत्
अनप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ।।74
भर्तुश्चित्तानुवर्तित्वं सुवृत चानुजीविनाम्
राक्षमाश्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभि: ।।75
सरुषि नृपे स्तुतिवचनं तदभिमते प्रेम तद्द्विषि:
तद्दानस्य च प्रशंसा अमन्त्रमन्त्रं वशीकरणम् ।।76
करकट आह --
यद्येवमभिमतं तर्हि शिवास्ते पन्थान: सन्तु । यथाभिलषितमनुष्ठीयताम् ' । सो*पि प्रणम्य पिंगलकाभिमुख प्रतस्थे । अथ आगच्छन्तं दमनकमालोक्य पिंगलको द्वास्थमब्रवीत् -- अपसार्य्यतां वेत्रलता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनको*व्याषतप्रवेश: । तत्प्रवेश्यतां द्वितीयमण्डलभागी' इति । स आह - 'यथा आवादीत् भवान्' इति । अथोपसृत्य दमनको निर्दिष्ट आसने पिंगलकं प्रणम्य प्राप्तानुज्ञ उपविष्ट: । स तु तस्य नखकुलिशालकृत दक्षिणपाणिमुपरि दत्वा मानपुर: सरमुवाच - 'अपि शिवं भवत: ॽ कस्माच्चिराद् दृष्टो*सि ॽ दमनक आह - न किंचिद्देवपादानामस्माभि: प्रयोजनम् । परं भवतां प्राप्तकालं वक्तव्यं यत उत्तममध्यमाधमै: सर्वेरपि राज्ञो प्रयोजनम् ।
दन्तस्य निष्कोषणकेन नित्यकर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्य्य भवतोश्वराणा किमंगवाग्धस्तवताा नरेण ।।77
तथा वयं देवपादानामन्वयागता भृत्या आपत्स्वपि-पृष्ठ-गामिनी यद्यपि स्वमधिकारं न लभामहे । तथापि देवपादानामेतत् युक्ते न भवति उक्तंच --
स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च ।
नहि चूडामणि: पादे प्रभवामीति वध्यते ।।78
अनभिज्ञो गुणनां यो न भृत्यैरनुगम्यते ।
धनाढ्यो*पि कुलीनो*पि क्रमायातो*पि भूपति: ।।79
असमै समीयमान: समैश्च परिहीयमाणसत्कार:
धुरि च नियुज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्य: ।।80
अनुवर्तिष्यते ............
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ