नाट्यस्य यदनुष्ठानं तत्सूत्रं स्यात् सबीजकम् ।
रंग-दैवत-पूजाकृत सूत्रधार उदीरित: ।।
।।साहित्यदर्पण।।
आसूत्रयन् गुणान् नेतु: कवेरपि च वस्तुन: ।
रंगप्रसाधनप्रौढ: सूत्रधार: इहोदित: ।।
अन्यं च -
वर्तनीयतया सूत्रं प्रथमं येन सूच्यते ।
रंगभूमि समाक्रम्य सूत्रधार: स उच्यते ।।
।।संगीत सर्वस्व।।
रंगमंचस्य प्रबन्धनकर्ता स: प्रधान अभिनेता य: पात्राणां संगति: उचिततया करोति, पात्रान् अभिनयविषये निर्दिशति, नाट्योपकरणादयस्य निर्देशनं च करोति स: सूत्रधार: कथ्यते ।
इति
0 टिप्पणियाँ