सूत्रधार: ।।

नाट्यस्‍य यदनुष्‍ठानं तत्‍सूत्रं स्‍यात् सबीजकम् । 
रंग-दैवत-पूजाकृत सूत्रधार उदीरित: ।।
।।साहित्‍यदर्पण।।

आसूत्रयन् गुणान् नेतु: कवेरपि च वस्‍तुन: । 
रंगप्रसाधनप्रौढ: सूत्रधार: इहोदित: ।। 
अन्‍यं च - 
वर्तनीयतया सूत्रं प्रथमं येन सूच्‍यते । 
रंगभूमि समाक्रम्य सूत्रधार: स उच्‍यते ।। 
।।संगीत सर्वस्‍व।।

   रंगमंचस्‍य प्रबन्‍धनकर्ता स: प्रधान अभिनेता य: पात्राणां संगति: उचिततया करोति, पात्रान् अभिनयविषये निर्दिशति, नाट्योपकरणादयस्‍य निर्देशनं च करोति स: सूत्रधार: कथ्‍यते ।


इति

टिप्पणियाँ