त्रिपताक-करेणान्यानपर्वायान्तरा कथाम्
अन्योन्यामन्त्रणं यत्स्यात्तज्जनान्ते जनान्तिकम् ।।
।।साहित्यदर्पण 6/139।।
अभिनयस्य अनन्तरं एव रंगमंचे यदा केनचित् कामपि वार्तां निमीलितुं भवति पुनश्च अपरं प्रति तदेव कर्णे वक्तव्यं भवति चेत् वक्ता (यस्मै वार्तां न श्रावितुमस्ति तस्य पुरत:) त्रिपताकं कृत्वा अपरस्य कर्णे मुखं दत्वा किमपि वदति, इत्येव जनान्तिकमिति कथ्यते ।
इति
2 टिप्पणियाँ
शोभनम्
जवाब देंहटाएंशोभनम्
जवाब देंहटाएं