अंकान्ते सूचित: पात्रैस्तदंकस्याविभागत: । 
यत्रांको*वतरत्येषो*ड्.कावतार इति स्मृत: ।। 
।।साहित्यदर्पण 6/58-59।। 
पूर्वांकस्य अन्ते तस्यैवांकस्य पात्रै: सूचित: 
अग्रिमे अवतीर्ण: अंक: अंकावतार: कथ्यते । यथा - अभिज्ञानशाकुन्तलनाटके 
पंचमाकंस्यान्ते तस्यांकस्य पात्रै: सूचित: षष्ठांक: अविभक्तरूपेण अवतीर्ण: 
।इति

 
 
 
 
0 टिप्पणियाँ