अंकमुखम्

यत्र स्‍यादंक एकस्मिन्नड्.कानां सूचना*खिला
तदड्.कमुखमित्‍याहुर्बीजार्थख्‍यापकं च तत् ।।
।।साहित्‍यदर्पण 6/59-60।।
यत्र एकस्मिन् एंके एव सर्वेषाम् अंकानां सर्वा: सूचना: दीयन्‍ते अथ च यत् बीजभूतार्थस्‍य सूचकं भवतु तदंकमुखमिति कथ्‍यते । यथा मालतीमाधवे प्रथमांकस्‍य प्रारम्‍भे एव कामन्‍दकी-अवलोकिता च अग्रिमांकस्‍य सर्वा: सूचना: दत्‍तवत्‍यौ ।


इति

टिप्पणियाँ