कैशिकीवृत्ति


या श्‍लक्ष्‍ण-नेपथ्‍य-विशेषचित्रा स्‍त्रीसंकुला पुष्‍कलनृत्‍यगीता ।
कामोपभोगप्रभवोपचारा सा कैशिकी चारुविलासयुक्‍ता ।।
।।साहित्‍यदर्पण 6/124।।

    य: मनोरंजकेन नेपथ्‍येन विशिष्‍टचमत्‍कारयुक्‍त: भवतु, स्‍त्रीगणै: व्‍याप्‍त: नृत्‍यगीतादे: परिपूर्णं भवतु, तथा च यस्‍योपचार: कामसुखोपभोगानामुत्‍पादक: भवतु (यस्‍य अंगै: श्रृंगाररसस्‍याभिव्‍यक्‍ति: भवतु) सा रमणीयविलासै: युक्‍ता वृत्ति: कैशिकी इति अभिधीयते । नर्म, नर्मस्‍फूर्ज, नर्मस्‍फोट , नर्मगर्भ च भेदै: सा चतुर्धा भवति ।


इति

टिप्पणियाँ