सात्वतीबहुला सत्व-शौर्य-त्याग-दयार्जवै:
सहर्षा क्षुद्रश्रृंगारा विशोका साद्भुता तथा ।।
।।साहित्यदर्पण 6/128-129।।
सत्वं, शौर्यं, दानं, दया, सारल्यं, हर्षै: च युक्ता, यत्किंचित् श्रृंगारयुक्ता च शोकरहिता अद्भुतरसयुक्ता वृत्ति: सात्वतीवृत्ति: इति कथ्यते । उत्थापक, सांघात्यक, संलाप तथा परिवर्तक भेदै: चतुर्धा इयमपि ।।
इति
0 टिप्पणियाँ