अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धन:
।
समापनं तु यत्सिद्ध्यै तत्कार्यमिति संमतम्
।।
।।साहित्यदर्पण 6/69-70।।
य: प्रधानसाध्य: अस्ति, सर्वेषामुपायानां प्रारम्भ:
यस्य कृते कृत:, यस्य सिद्ध्यर्थं सर्वा: सामग्र्य: एकत्रीकृता: तत् कार्यमिति
कथ्यते । यथा - रामायणे रावणवधम् कार्यमस्ति । अस्य अपि पंचभेदा: सन्ति ।
- आरम्भ
- यत्न
- प्रत्याशा
- नियताप्ति
- फलागम
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ