कार्यम्

 अपेक्षितं तु यत्‍साध्‍यमारम्‍भो यन्निबन्‍धन: ।
समापनं तु यत्सिद्ध्‍यै तत्‍कार्यमिति संमतम् ।।
।।साहित्‍यदर्पण 6/69-70।।
य: प्रधानसाध्‍य: अस्ति, सर्वेषामुपायानां प्रारम्‍भ: यस्‍य कृते कृत:, यस्‍य सिद्ध्यर्थं सर्वा: सामग्र्य: एकत्रीकृता: तत् कार्यमिति कथ्‍यते । यथा - रामायणे रावणवधम् कार्यमस्ति । अस्‍य अपि पंचभेदा: सन्ति ।
  1. आरम्‍भ
  2. यत्‍न
  3. प्रत्‍याशा
  4. नियताप्ति
  5. फलागम


इति

टिप्पणियाँ