प्रकरी

प्रासंगिकं प्रदेशस्‍थं चरितं प्रकरी मता ।।
।।साहित्‍यदर्पण 6/68।।
प्रसंगप्राप्‍त: कस्‍यचिदेकस्‍य स्‍थानविशिष्‍टस्‍य चरित्रं प्रकरी इति कथ्‍यते । तस्‍य चरित्रस्‍य नायक: च प्रकरीनायक: कथ्‍यते । यथा - कुलपत्‍यंके रावण-जटायुसंवाद: प्रकरी अस्ति यस्‍य नायक: जटायु: अस्ति ।

इति

टिप्पणियाँ