आमुखम् ।।

नटी विदूषको वापि पारिपाश्विक एव वा ।
सूत्रधारेण सहिता: संलापं यत्र कुर्वते ।।
चित्रैर्वाक्यै: स्‍वकार्योत्‍थै: प्रस्‍तुताक्षेपिभिर्मिथ: ।
आमुखं तत्‍तु विज्ञेयं नाम्‍ना प्रस्‍तावना*पि सा ।।
।।साहित्‍यदर्पण 6/31, 32।।

यत्र नटी, विदूषक: पारिपाश्विक: वा सूत्रधारेण सह विचित्रवाक्‍यै: तथा वार्तां कुर्वन्‍तु येन् नाट्यवस्‍तुन: कथा सूचिता भवेत् तद् आमुखं कथ्‍यते । इमं प्रस्‍तावना अपि कथ्‍यते । अस्‍य पंचभेदा: सन्ति । -

  1. उद्घातक:
  2. कथोद्घात:
  3. प्रयोगातिशय: 
  4. प्रवर्तक: 
  5. अवलगित:  
(सूत्रधारेण सहैव य: तिष्‍ठति प्रायेण स: एव पारिपार्श्विक: ) 

इति

टिप्पणियाँ