प्रहसनम् ।।

भाणवत्‍सन्धिसन्‍ध्‍यंगलास्‍यांगाड्.कैर्विनिर्मितम् । 
भवेत्‍प्रहसनं वृत्‍तं निन्‍द्यानां कविकल्पितम् ।। 
।।साहित्‍यदर्पण 6/264।। 

'भाण'सदृशं यत्र सन्धि:, सन्‍ध्‍यंगम्, लास्‍यांगं, भवति अथ च अंकद्वारासंपादित‍निन्‍दनीयपुरुषाणां कविकल्पितवृत्‍तान्‍तं भवति तत् प्रहसनमिति कथ्‍यते । अस्मिन् आरभटी, विष्‍कम्‍भक, प्रवेशकस्‍य चाभाव: भवति । हास्‍य रसस्‍य च प्रधानता भवति ।।

इति

टिप्पणियाँ