वीथी ।।

 वीथ्‍यामेको भवेदड्.क: कश्चिदेकोत्र कल्‍प्‍यते । 
आकाशभाषितैरुक्‍तैश्चित्रां प्रत्‍युक्तिमाश्रित: ।। 
सूचयेद्भूरिश्रृंगारं किंचिदन्‍यान् रसान्‍प्रति । 
मुखनिर्वहणे सन्‍धी अर्थप्रकृतयो*खिला: ।। 
।।साहित्‍यदर्पण 6/253, 254।।

वीथी एकस्‍य अंकस्‍य एव रूपकं भवति । पुरुषनायक: भवति, आकाशभाषितमाध्‍यमेन विचित्रोक्ति: प्रयुक्तिश्‍च भवति । श्रृंगाररसस्‍य प्रामुख्‍यं भवति सहैव अन्‍ये रसा: अपि भवन्ति । अत्र सन्धिषु केवलं मुखसन्धि:, निर्वहणसन्धिश्‍च भवति किन्‍तु अर्थप्रकृतय: सर्वा: भवन्ति ।।

इति

टिप्पणियाँ