गोपीगीतम्


गोप्य ऊचुः .
जयति तेऽधिकं जन्मना व्रजः
     श्रयत इन्दिरा शश्वदत्र हि .
दयित दृश्यतां दिक्षु तावका-
     स्त्वयि धृतासवस्त्वां विचिन्वते .. १..
शरदुदाशये साधुजातस-
     त्सरसिजोदरश्रीमुषा दृशा .
सुरतनाथ तेऽशुल्कदासिका
     वरद निघ्नतो नेह किं वधः .. २..
विषजलाप्ययाद्व्यालराक्षसा-
     द्वर्षमारुताद्वैद्युतानलात् .
वृषमयात्मजाद्विश्वतोभया-
     दृषभ ते वयं रक्षिता मुहुः .. ३..
न खलु गोपिकानन्दनो भवा-
     नखिलदेहिनामन्तरात्मदृक् .
विखनसार्थितो विश्वगुप्तये
     सख उदेयिवान्सात्वतां कुले .. ४..
विरचिताभयं वृष्णिधुर्य ते
     चरणमीयुषां संसृतेर्भयात् .
करसरोरुहं कान्त कामदं
     शिरसि धेहि नः श्रीकरग्रहम् .. ५..
व्रजजनार्तिहन्वीर योषितां
     निजजनस्मयध्वंसनस्मित .
भज सखे भवत्किंकरीः स्म नो
     जलरुहाननं चारु दर्शय .. ६..
प्रणतदेहिनां पापकर्शनं
     तृणचरानुगं श्रीनिकेतनम् .
फणिफणार्पितं ते पदांबुजं
     कृणु कुचेषु नः कृन्धि हृच्छयम् .. ७..
मधुरया गिरा वल्गुवाक्यया
     बुधमनोज्ञया पुष्करेक्षण .
विधिकरीरिमा वीर मुह्यती-
     रधरसीधुनाऽऽप्याययस्व नः .. ८..
तव कथामृतं तप्तजीवनं
     कविभिरीडितं कल्मषापहम् .
श्रवणमङ्गलं श्रीमदाततं
     भुवि गृणन्ति ते भूरिदा जनाः .. ९..
प्रहसितं प्रिय प्रेमवीक्षणं
     विहरणं च ते ध्यानमङ्गलम् .
रहसि संविदो या हृदिस्पृशः
     कुहक नो मनः क्षोभयन्ति हि .. १०..
चलसि यद्व्रजाच्चारयन्पशून्
     नलिनसुन्दरं नाथ ते पदम् .
शिलतृणाङ्कुरैः सीदतीति नः
     कलिलतां मनः कान्त गच्छति .. ११..
दिनपरिक्षये नीलकुन्तलै-
     र्वनरुहाननं बिभ्रदावृतम् .
घनरजस्वलं दर्शयन्मुहु-
     र्मनसि नः स्मरं वीर यच्छसि .. १२..
प्रणतकामदं पद्मजार्चितं
     धरणिमण्डनं ध्येयमापदि .
चरणपङ्कजं शंतमं च ते
     रमण नः स्तनेष्वर्पयाधिहन् .. १३..
सुरतवर्धनं शोकनाशनं
     स्वरितवेणुना सुष्ठु चुम्बितम् .
इतररागविस्मारणं नृणां
     वितर वीर नस्तेऽधरामृतम् .. १४..
अटति यद्भवानह्नि काननं
     त्रुटिर्युगायते त्वामपश्यताम् .
कुटिलकुन्तलं श्रीमुखं च ते
     जड उदीक्षतां पक्ष्मकृद्दृशाम् .. १५..
पतिसुतान्वयभ्रातृबान्धवा-
     नतिविलङ्घ्य तेऽन्त्यच्युतागताः .
गतिविदस्तवोद्गीतमोहिताः
     कितव योषितः कस्त्यजेन्निशि .. १६..
रहसि संविदं हृच्छयोदयं
     प्रहसिताननं प्रेमवीक्षणम् .
बृहदुरः श्रियो वीक्ष्य धाम ते
     मुहुरतिस्पृहा मुह्यते मनः .. १७..
व्रजवनौकसां व्यक्तिरङ्ग ते
     वृजिनहन्त्र्यलं विश्वमङ्गलम् .
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
     स्वजनहृद्रुजां यन्निषूदनम् .. १८..
यत्ते सुजातचरणाम्बुरुहं स्तनेष
     भीताः शनैः प्रिय दधीमहि कर्कशेषु .
तेनाटवीमटसि तद्व्यथते न किंस्वित्
     कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः .. १९..
इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ..
इति

टिप्पणियाँ