आदिखाद्योर्न (वार्तिकम्)
अद् , खाद् च धातुद्वयस्य प्रयोजक: कर्ता कर्मसंज्ञत्वं न धारयति । इत्युक्ते तस्य ण्यन्तावस्थायां कर्म संज्ञा न भवति ।।उदाहरण -
आदयति खादयति वान्नं वटुना
ब्राह्मण अन्न खिलाता है ।
अत्र कर्तावटु: कर्मत्वं न वहति अपितु करणत्वं धारयति ।
इति
0 टिप्पणियाँ