आदिखाद्योर्न - द्वितीया विभक्ति:


आदिखाद्योर्न (वार्तिकम्)

अद् , खाद् च धातुद्वयस्‍य प्रयोजक: कर्ता कर्मसंज्ञत्‍वं न धारयति । इत्‍युक्‍ते तस्‍य ण्‍यन्‍तावस्‍थायां कर्म संज्ञा न भवति ।। 

उदाहरण -

आदयति खादयति वान्‍नं वटुना
ब्राह्मण अन्‍न खिलाता है ।

अत्र कर्तावटु: कर्मत्‍वं न व‍हति अपितु करणत्‍वं धारयति ।



इति

टिप्पणियाँ