नियन्‍तृकर्तृकस्‍य - द्वितीया विभक्ति:



#Vibhakti #Karak #Sanskritjagat


नियन्‍तृकर्तृकस्‍य वहेरनिषेध: (वार्तिकम्)

       यत्र वह् धातो: कर्ता एव नियन्‍ता भविष्‍यति तत्र कर्मसंज्ञाया: निषेध: न भविष्‍यति । इत्‍युक्‍त तस्‍य कर्मकारकं भविष्‍यति एव ।


उदाहरण -

वाहयति रथवाहान् सूत:
सारथी रथवाहकों से रथ चलवाता है ।

अत्र वाहान् शब्‍दस्‍य कर्मत्‍वं न निषिध्‍यते ।


इति

टिप्पणियाँ