अधिशीड्.स्‍थासां कर्म - द्वितीया विभक्ति:


अधिशीड्.स्‍थासां कर्म

अधि उपसर्गपूर्वकं शीड्., स्‍था, आस् एतेषां धातूनामाधार: कर्मसंज्ञक: स्‍यात् ।

उदाहरणम् -

अधिशेते वैकुण्‍ठं हरि: ।
अध्‍यास्‍ते वैकुण्‍ठं हरि: ।
अधितिष्‍ठति वैकुण्‍ठं हरि: ।


अत्र अधि उपसर्गपूर्वकम् उपयुक्‍तधातूनाम् आधार: 'वैकुण्‍ठ' इत्‍यस्‍य सर्वत्र कर्मसंज्ञा अ‍भवत् ।

 

इति

टिप्पणियाँ