अभिवादि दृशोरात्‍मनेपदे .. - द्वितीया विभक्ति:


अभिवादि दृशोरात्‍मनेपदे वेति वाच्‍यम्

('अभि' पूर्वकं वदि धातु:, दृश् धातु:) उभौ च यदा प्रेरणार्थकौ सन्‍तौ आत्‍मनेपदौ प्रयुज्‍यतां चेत् उभयो: साधारणावस्‍थाया: कर्तु: ण्‍यन्‍तावस्‍थायां कर्मत्‍वं विकल्‍पेन भवति ।

उदाहरणम् -
अभिवादयते दर्शयते वा देवं भक्‍तं भक्‍तेन वा ।

विस्‍तरेण -
अभिवादयते देवं भक्‍तं ।
अभिवादयते देवं भक्‍तेन ।
दर्शयते देवं भक्‍तं ।
दर्शयते देवं भक्‍तेन ।

अत्र विकल्‍पेन कर्मसंज्ञत्‍वं, करणसंज्ञत्‍वं द्वयं चाभवत् । तेन द्वितीया, तृतीया च द्वयो: एकं विकल्‍पेनाभवत् ।

इति

टिप्पणियाँ