अकथितं च - द्वितीया विभक्ति:

अपादानादिकारकै: अविवक्षितम् अकथितमिति कथ्‍यते । इत्‍युक्‍ते यत्र अपादानादिकारकाणाम् अर्थ: व्‍युत्‍पद्यमान: सन्‍नपि कर्तारं तस्‍य प्रयोग: अभीष्‍ट: न भवतु तत अ‍कथितम् इति कथ्‍यते ।
एतेषां अकथितधातूनां संख्‍या 16 अस्ति । एतेषां समानार्थिशब्‍दानामपि अकथितसंज्ञा एव भवति, तै: सह चापि कर्मकारकत्‍वं विधीयते ।

दुह्याच्पच्दण्‍डरुधिप्रच्छिचिब्रूशासुजिमथ् मुषाम्

कर्मयुक् स्‍यादकथितं तथा स्‍यान्‍नीहृकृष्‍वहाम् ।। 

एतदनुसारम् एते 16 धातव: सन्ति -

  1. दुह् 
  2. याच् 
  3. पच् 
  4. दण्‍ड् 
  5. रुधि 
  6. प्रच्‍छ् 
  7. चि 
  8. ब्रू 
  9. शास् 
  10. जी 
  11. मथ् 
  12. मुष् 
  13. नी 
  14. हृ 
  15. कृष् 
  16. वह् 


इति

टिप्पणियाँ

एक टिप्पणी भेजें