अकथितं च (उदाहरणानि) - द्वितीया वि‍भक्ति:

दुह् (दुहना) -

गां दोग्धि पय: ।
गाय से दूध दुहता है ।
(अत्र अपादानकारकस्‍य अर्थप्रकटने सति अपि उक्‍तसूत्रेण कर्मकारकं जातम्)

याच् (माँगना)

बलिं याचते वसुधाम्
बलि से पृथ्‍वी माँगता है ।

याच् धातो: समानार्थी 'भिक्ष्' धातोरपि प्रयोगे द्वितीया एव भविष्‍यति ।
बलिं भिक्षते वसुधाम्

पच् (पकाना)

तण्‍डुलान् ओदनं पचति
चावलों से भात् बनाता है ।

दण्‍ड् (दण्‍ड देना)

गर्गान् शतं दण्‍‍डयति
गर्गो पर 100रू. का दण्‍ड लगाता है ।

रुधि (रोकना)

व्रजं गां अवरुणद्धि
बाडे में गाय को रोकता है ।

पृच्‍छ् (पूछना)

माणवकं पन्‍थानं पृच्‍छति
बालक से रास्‍ता पूछता है ।

चि (चुनना)

लतां पुष्‍पं चिनोति  
लता से पुष्‍प चुनता है 

ब्रू, शास् (बोलना, उपदेश करना)

माणवकं धर्मं ब्रूते शास्ति वा
बालक को धर्म का उपदेश करता है ।

जि (जीतना)

देवदत्‍तं शतं जयति
देवदत्‍त से 100रू. जीतता है ।

मथ् (मथना)

अमृतं क्षीरनिधिं मथ्‍नाति । 
अमृत के लिये क्षीरसागर का मन्‍थन करता है । 

मुष् (चुराना)

शतं मुष्‍णाति देवदत्‍तं
देवदत्‍त से 100रू. चुरा लेता है ।

नी, हृ, कृष्, वह् (ले जाना)

ग्रामं अजां नयति, हरति, वहति, क‍र्षति वा
गाँव में बकरी को ले जाता है ।

इति

टिप्पणियाँ