अकर्मकधातुभिर्योगे - द्वितीया विभक्ति



अकर्मक धातुभिर्योगे देश: कालो भावो गन्‍तव्‍यो ध्‍वा च कर्मसंज्ञक इति वाच्‍यम् (वार्तिकम्)

    अकर्मकधाभिर्योगे देश, काल, भाव, गन्‍तव्‍यपथस्‍य च कर्मसंज्ञा भवति तदनुसारं द्वितीयाविभक्तिश्‍च भवति  ।

उदाहरण -

कुरून् स्‍वपिति - कुरुओं में सोता है । (देश)
मासमास्‍ते - मास भर रहता है । (काल)
गोदोहमास्‍ते - गाय दुहने तक रहता है । (भाव)

क्रोशमास्‍ते - कोस भर रहता है । (गन्‍तव्‍यपथ)


इति

टिप्पणियाँ