भक्षेरहिंसार्थस्य न - द्वितीया विभक्ति: ।।



#DwitiyaVibhakti #KarmKarak #Sanskritjagat

भक्षेरहिंसार्थस्य न (वार्तिकम्)

     भक्ष् धातो: अंहिसार्थे अर्थप्रयोग: सन् ण्‍यन्‍तावस्‍थायां (प्रेरणार्थक) तस्‍य कर्म संज्ञा न भवति ।

उदाहरणम् -

तेन् फलं भक्षयति ।
उसको फल खिलाता है ।


उपर्युक्‍तवार्तिकानुसारेण अत्र कर्तरि तृतीया विभक्ति: योजिता ।

इति

टिप्पणियाँ