#DwitiyaVibhakti #KarmKarak #Vibhakti
जल्पति प्रभृतीनामुपसंख्यानम्
जल्पादि अण्यान्तावस्थाया: कर्तु: ण्यन्तावस्थायां कर्मसंज्ञा भवति ।
उदाहरणम् -
पुत्रं धर्मं जल्पयति भाषयति वा ।
पुत्र को धर्म की शिक्षा दिलाता है ।
अत्र जल्पधातो: योगे ण्यन्तावस्थायां कर्तु: कर्मत्वमभवत् ।
इति
0 टिप्पणियाँ