दृशेश्‍च - द्वितीया विभक्ति:



दृशेश्‍च
दृश धातो: अण्‍यन्‍तावस्‍थाया: कर्ता ण्‍यन्‍तावस्‍थायां कर्मसंज्ञकं भवति ।

उदाहरणम् -
दर्शयति हरिं भक्‍तान्
भक्‍तों को हरि दिखाता है (हरि का दर्शन कराता है) ।


अत्र अण्‍यन्‍तावस्‍थाया: 'भक्‍त' इति कर्तु: ण्‍यन्‍तावस्‍थायां कर्म संज्ञा जाता ।


इति

टिप्पणियाँ