कारके
अधिकारसूत्र: अयं । अस्य अधिकार: इत: परम् अग्रसूत्रेषु भविष्यति ।
कर्तुरीप्सिततमं कर्म
वाक्ये प्रयुक्तकियया कर्तु: सर्वाधिकम् अभीप्सितं (अभीष्टं) कर्म इति कथ्यते । इत्युक्ते कर्ता स्वक्रियया यं सर्वाधिकम् इच्छति तत् कर्म इति कथ्यते ।यथा - राम: गृहं गच्छति ।
प्रस्तुतोदाहरणे गमनक्रियया 'रामं' (कर्तारं) 'गृहं' सर्वाधिकम् अभीष्टम् अस्ति अत: गृह शब्दे कर्मकारकम् अभवत् । इत्युक्ते राम: (कर्ता) गमन (क्रियया) सर्वाधिकं गृहं इच्छति अत: गृह शब्दे कर्मकारकम् ।इति
0 टिप्पणियाँ