द्वितीया विभक्ति: - कर्मकारकम्

कारके

अधिकारसूत्र: अयं । अस्‍य अधिकार: इत: परम् अग्रसूत्रेषु भविष्‍यति ।

कर्तुरीप्सिततमं कर्म

वाक्‍ये प्रयुक्‍तकियया कर्तु: सर्वाधिकम् अभीप्सितं (अभीष्‍टं) कर्म इति कथ्‍यते । इत्‍युक्‍ते कर्ता स्‍वक्रियया यं सर्वाधिकम् इच्‍छति तत् कर्म इति कथ्‍यते ।

यथा - राम: गृहं गच्‍छति । 

प्रस्‍तुतोदाहरणे गमनक्रियया 'रामं' (कर्तारं) 'गृहं' सर्वाधिकम् अभीष्‍टम् अस्ति अत: गृह शब्‍दे कर्मकारकम् अभवत् । इत्‍युक्‍ते राम: (कर्ता) गमन (क्रियया) सर्वाधिकं गृहं इच्‍छति अत: गृह  शब्‍दे कर्मकारकम् ।

इति

टिप्पणियाँ