सम्‍बोधने च - प्रथमाविभक्ति: ।

सम्‍बोधने च 

सम्‍बोधने अपि प्रथमा विभक्ति: एव प्रयुज्‍यते । हिन्‍दीभाषायां सम्‍बोधनस्‍यापि पृथकत्‍वं गृह्यते किन्‍तु सम्‍बोधने प्रथमाविभक्‍ते: एव प्रयोगस्‍य भवति अत: सम्‍बोधनं तु प्रथमा एव ।

यथा - 

प्रथमाविभक्‍तौ - 
राम: रामौ रामा: 

सम्‍बोधने - 
हे राम !, हे रामौ !, हे रामा: !  

अत्र केवलं सम्‍बोधनचिह्नं प्रयुज्‍यते पुनश्‍च एकवचनस्‍य विसर्गस्‍य लोप: भवति ।

इति

टिप्पणियाँ