प्रथमा विभक्तिः

प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।

  1. प्रातिपदिकस्य अर्थावबोधनार्थं प्रथमा विभक्ति: - राम:, कृष्ण: आदि
  2. लिङ्गबोधनार्थं - तट:, तटी, तटम् ।
  3. परिमाणबोधनार्थं - द्रोणो ब्रीहि: ।
  4. वचनबोधनाय - एकं, द्वे आदि ।
बोधनाय प्रथमा विभक्ते: प्रयोग: क्रियते ।



इति

टिप्पणियाँ