अभिरभागे - द्वितीया विभक्ति:
भाग अर्थस्यातिरिक्तं शेष त्रिषु अपि (लक्षणं, इत्थंभूताख्यानं, वीप्सा) अर्थेषु वर्तमानस्य ''अभि'' उपसर्गस्य कर्मप्रवचनीय संज्ञा भवति ।
उदाहरणम् -
- देवं देवम् अभिसिंचति ।
- हरिमभिवर्तते ।
- भक्तो हरिमभि ।
इति


स्तुति:
0 टिप्पणियाँ