अभिरभागे - द्वितीया विभक्ति:



अभिरभागे - द्वितीया विभक्ति:
भाग अर्थस्‍यातिरिक्‍तं शेष त्रिषु अपि (लक्षणं, इत्‍थंभूताख्‍यानं, वीप्‍सा) अर्थेषु वर्तमानस्‍य ''अभि'' उपसर्गस्‍य कर्मप्रवचनीय संज्ञा भवति ।
उदाहरणम् -
  • देवं देवम् अभिसिंचति  ।
  • हरिमभिवर्तते ।
  • भक्‍तो हरिमभि ।
अत्र क्रमश: वीप्‍सा, लक्षणं, इत्‍थंभूताख्‍यानस्‍य च अर्थे अभि योगे कर्मप्रवचनीयसंज्ञा सन् 'हरिम्' पदे द्वितीया विभक्ति: अ‍भवत् ।

इति

टिप्पणियाँ