मुखपृष्ठद्वितीया विभक्ति: लक्षणेत्थम्भूताख्यान.... - कर्मप्रवचनीयसंज्ञा SANSKRITJAGAT अप्रैल 12, 2015 0 टिप्पणियां Facebook Twitter लक्षणेत्थम्भूताख्यान भागवीप्सासु प्रतिपर्यनव: ।लक्षण, इत्थंभूताख्यान, भाग, वीप्सा अर्थेषु प्रति, परि, अनु उपसर्गाणां च कर्मप्रवचनीयसंज्ञा भवति । उदाहरणम् - प्रासादं प्रति विद्योतते विद्युत् लतां लतां प्रति सिंचति । इति Tags द्वितीया विभक्ति: विभक्ति प्रकरणम् Facebook Twitter
टिप्पणी पोस्ट करें