अधिपरी अनर्थकौ - द्वितीया विभक्ति:


अधिपरी अनर्थकौ
     अधि, परि चोभयो: उपसर्गयो: प्रयोग: यदि कश्मिश्चित् विशिष्‍टार्थे न भवति चेत् उभयो: कर्मप्रवचनीयत्‍वं भवति ।
उदाहरणम् -
कुतो अध्‍यागच्‍छति ।
    अत्र अधि उपसर्गस्‍य प्रयोगाय नास्ति किमपि विशिष्‍टप्रयोजनम् । अत: अधि उपसर्ग: कर्मप्रवचनीयसंज्ञक: अस्ति ।

इति

टिप्पणियाँ