हीने - कर्मप्रवचनीयसंज्ञा - द्वितीया विभक्ति:


हीने

हीनत्‍वद्योतने 'अनु' उपसर्गस्‍य कर्मप्रवचनीयसंज्ञा तेन च कर्मत्‍वं (द्वितीया विभक्ति:) भवति ।

उदाहरणम् -

अनु हरिं सुरा: ।

अत्र हीनताद्योतने अनु इत्‍यस्‍य कर्मप्रवचनीय संज्ञा अभवत् तेन हरिशब्‍दे द्वितीया विभक्ति: अभवत् ।


इति

टिप्पणियाँ