मुखपृष्ठद्वितीया विभक्ति: हीने - कर्मप्रवचनीयसंज्ञा - द्वितीया विभक्ति: SANSKRITJAGAT अप्रैल 09, 2015 0 टिप्पणियां Facebook Twitter हीने हीनत्वद्योतने 'अनु' उपसर्गस्य कर्मप्रवचनीयसंज्ञा तेन च कर्मत्वं (द्वितीया विभक्ति:) भवति । उदाहरणम् - अनु हरिं सुरा: । अत्र हीनताद्योतने अनु इत्यस्य कर्मप्रवचनीय संज्ञा अभवत् तेन हरिशब्दे द्वितीया विभक्ति: अभवत् । इति Tags द्वितीया विभक्ति: विभक्ति प्रकरणम् Facebook Twitter
टिप्पणी पोस्ट करें