उपोSधिके च - प्रवचनीयसंज्ञा - द्वितीया विभक्ति:


उपोSधिके च

     हीनतार्थस्‍य द्योतने 'उप' उपसर्गस्‍य कर्मप्रवचनीय संज्ञा तदनुसारं द्वितीया विभक्ति: भवति ।

यथा -

उप हरिम् सुरा:

     अत्र हीनताद्योतने उप उपसर्गस्‍य कर्मप्रवचनीयसंज्ञा अभवत् तेन हरिशब्‍दे द्वितीयाविधानं जातम् ।


इति

टिप्पणियाँ