कर्मप्रवचनीय संज्ञा - उपपद द्वितीया विभक्ति: ।


कर्मप्रवचनीय युक्‍ते द्वितीया ।

कर्मप्रवचनीय-उपसर्गानां प्रयोगे अपि द्वितीया विभक्ति: भवति ।

उदाहरणम -

पर्जन्‍य: जपम् अनु प्रावर्षत ।

'अनु' उपसर्गस्‍य कर्मप्रवचनीयसंज्ञा सन् एव 'जप' इत्‍यनेन सह 'अनु' इत्‍यस्‍य योगत्‍वात् द्वितीया विभक्तिरभव‍त् ।


इति

टिप्पणियाँ