मुखपृष्ठद्वितीया विभक्ति: उभसर्वतसो: .... - उपपद द्वितीया विभक्ति: SANSKRITJAGAT अप्रैल 04, 2015 0 टिप्पणियां Facebook Twitter उभसर्वतसो: कार्याधिगुपर्यादिषु त्रिषु । द्वितीयाSम्रेडितान्तेषु ततोSन्यत्रापि दृश्यते ।। तसिल् प्रत्ययान्त उभ, सर्व शब्दयो: च योगे द्वितीया विभक्ति: कुर्यात् । धिक्, उपरि (उपरिर्युपरि, अध्याधि, अधोSध:) योगेSपि द्वितीया एव भवति । एतेषामतिरिक्तमपि द्वितीयाप्रयोगं दृश्यते ।उदाहरणम् - उभयत: कृष्णं गोपा: । इति Tags द्वितीया विभक्ति: विभक्ति प्रकरणम् Facebook Twitter
टिप्पणी पोस्ट करें