उभसर्वतसो: .... - उपपद द्वितीया विभक्ति:


उभसर्वतसो: कार्याधिगुपर्यादिषु त्रिषु । द्वितीयाSम्रेडितान्‍तेषु ततोSन्‍यत्रापि दृश्‍यते ।।
तसिल् प्रत्‍ययान्‍त उभ, सर्व शब्‍दयो: च योगे द्वितीया विभक्ति: कुर्यात् । धिक्, उपरि (उपरिर्युपरि, अध्‍याधि, अधोSध:) योगेSपि द्वितीया एव भवति । एतेषामतिरिक्‍तमपि द्वितीयाप्रयोगं दृश्‍यते ।

उदाहरणम् -

उभयत: कृष्‍णं गोपा: ।


इति

टिप्पणियाँ