मुखपृष्ठद्वितीया विभक्ति: अभुक्त्यर्थस्य न (वार्तिकम्) - द्वितीया विभक्ति: SANSKRITJAGAT अप्रैल 02, 2015 0 टिप्पणियां Facebook Twitter अभुक्त्यर्थस्य न (वार्तिकम्) यदा उपवस् इत्यस्य उपवास(व्रत)विशेषार्थे प्रयोग: भवति न तु केवलं अभुक्तार्थे चेत् अपि आधारे सप्तमी एव भवति द्वितीया न । उदाहरणम् - मंगलवासरे उपवसति ।मंगलवार को उपवास रखता है । इति Tags द्वितीया विभक्ति: विभक्ति प्रकरणम् Facebook Twitter
टिप्पणी पोस्ट करें