अभुक्‍त्‍यर्थस्‍य न (वार्तिकम्) - द्वितीया विभक्ति:



अभुक्‍त्‍यर्थस्‍य न (वार्तिकम्)

यदा उपवस् इत्‍यस्‍य उपवास(व्रत)विशेषार्थे प्रयोग: भवति न तु केवलं अभुक्‍तार्थे चेत् अपि आधारे सप्‍तमी एव भवति द्वितीया न ।

उदाहरणम् -
मंगलवासरे उपवसति ।
मंगलवार को उपवास रखता है ।



इति

टिप्पणियाँ