Ticker

6/recent/ticker-posts

उपान्‍वध्‍याड्.वस: - द्वितीया विभक्ति:


उपान्‍वध्‍याड्.वस:

उप, अनु, अधि, आ उपसर्गपूर्वकं वस् धातो: योगे आधारस्‍य कर्मसंज्ञा भवति ।

उदाहरणम् -

उपवसति वैकुण्‍ठं हरि: ।।
आवसति वैकुण्‍ठं हरि: ।।
अधिवसति वैकुण्‍ठं हरि: ।।
अनुवसति वैकुण्‍ठं हरि: ।।


    अत्र वस् धातो: योगे सर्वत्र आधारस्‍य कर्मसंज्ञा अभवत् । यदि अत्र एते उपसर्गा: न प्रयु‍ज्‍यन्‍ते चेत् आधारे सप्‍तमी एव भवति ।

यथा - वसति वैकुण्‍ठे हरि: ।

 

इति

एक टिप्पणी भेजें

0 टिप्पणियाँ