उप, अनु, अधि, आ उपसर्गपूर्वकं वस् धातो: योगे आधारस्य कर्मसंज्ञा भवति ।
उदाहरणम् -
उपवसति वैकुण्ठं हरि: ।।
आवसति वैकुण्ठं हरि: ।।
अधिवसति वैकुण्ठं हरि: ।।
अनुवसति वैकुण्ठं हरि: ।।
अत्र वस् धातो: योगे सर्वत्र आधारस्य कर्मसंज्ञा अभवत् । यदि अत्र एते उपसर्गा: न प्रयुज्यन्ते चेत् आधारे सप्तमी एव भवति ।
यथा - वसति वैकुण्ठे हरि: ।
इति
0 टिप्पणियाँ