सु पूजायाम् - द्वितीया विभक्ति:


सु पूजायाम्


पूजार्थे वर्तमानस्‍य सु उपसर्गस्‍य कर्मप्रवचनीयसंज्ञा भवति ।

उदाहरणम् - 
सुसिक्‍तम् ।


अति‍रतिक्रमणे च

अतिक्रमणार्थे, पूजार्थे च 'अति' शब्‍दस्‍य कर्मप्रवचनीयसंज्ञा भवति ।

उदाहरणम् -

अति देवान् कृष्‍ण: ।

 इति

टिप्पणियाँ