सहयुक्‍तेSप्रधाने - तृतीया विभक्ति: ।।



सहयुक्‍तेSप्रधाने
सहार्थेन युक्‍ते अप्रधाने तृतीया स्‍यात् ।

सह् (साथ) तस्‍य समानार्थीशब्‍दै: सह च (साकं, समं, सार्धं) अप्रधाने तृतीया विभक्तिप्रयोग: क्रियते ।

प्रधानम् - क्रियाया: कर्ता यस्‍य साक्षात् सम्‍बन्‍ध: क्रियया सह भवतु ।
अप्रधानम् - यस्‍य क्रियया सह सम्‍बन्‍ध: अर्थस्‍याधारेण ज्ञायते ।

उदाहरणम् -
पुत्रेण सह पिता आगत: ।
अत्र पिता प्रधानकर्ता । प्रधानकर्तु: सहाय्यं करोति अप्रधानकर्ता (पुत्र:) । अत: पुत्रशब्‍दे (सह) योगकारणात् तृतीया विभक्ति: सन (पुत्रेण) इति योजितम् ।
उपाध्‍याया: छात्रै: समं स्‍नाति ।
उपाध्‍याय (शिक्षक) छात्रों के साथ नहाता है ।
इति

टिप्पणियाँ