Ticker

6/recent/ticker-posts

येनाड्.ग विकार: - - तृतीया विभक्ति: ।।



येनाड्.ग विकार: 

यस्मिन् अंगे विकार: सन् व्‍यक्ति: विकारयुक्‍त: दृष्‍यते तस्मिन् विकृतांगे तृतीया विभक्ति: भवति ।

उदाहरणम् -

पादेन खंज: ।
पैरों से लंगड़ा
शिरसा खल्‍वाट: ।
शिर से टकला ।
अक्ष्‍णा काण: ।
आखों से काना ।

इति

एक टिप्पणी भेजें

0 टिप्पणियाँ