इत्‍थंभूतलक्षणे - तृतीया विभक्ति: ।।



इत्‍थंभूतलक्षणे

यदा कश्चित् व्‍यक्ति:/वस्‍तु: वा केनचित् विशेषचिन्‍हेन ज्ञापित: भवति चेत् तस्मिन् विशेष चिन्हे तृतीया विभक्ति: भवति ।

उदाहरणम् -
जटाभिस्‍तापस:
जटाओं से तप‍स्‍वी प्रतीत होता है ।
स्‍वरेण राममनुसरति ।
स्‍वर में राम के समान है ।

नोट - कार्य, अर्थ, प्रयोजन, गुण, उपयोगादि प्रकटयन् शब्‍दै: सह अपि तृतीया विभक्ति: भवति ।

इति

टिप्पणियाँ