स्पृहेरीप्सित: ।।
'स्पृह' (चाहना) धातो: योगे ईप्सितस्य पदार्थस्य सम्प्रदानसंज्ञा भवति ।
उदाहरणम् -
पुष्पेभ्य: स्पृहति ।
हिन्दी -
'स्पृह' (चाहना) धातु के योग में ईप्सित (प्रिय) पदार्थ सम्प्रदानसंज्ञक होता है तथा उसमें चतुर्थी विभक्ति होती है ।
इति
0 टिप्पणियाँ