स्‍पृहेरीप्सित: - चतुर्थी विभक्ति: ।।



स्‍पृहेरीप्सित: ।।

'स्‍पृह' (चाहना) धातो: योगे ईप्सितस्‍य पदार्थस्‍य सम्‍प्रदानसंज्ञा भवति ।

उदाहरणम् - 

पुष्‍पेभ्‍य: स्‍पृहति ।

हिन्‍दी - 

'स्‍पृह' (चाहना) धातु के योग में ईप्सित (प्रिय) पदार्थ  सम्‍प्रदानसंज्ञक होता है तथा उसमें चतुर्थी विभक्ति होती है ।

इति

टिप्पणियाँ