हितयोगे च - चतुर्थी विभक्ति: ।



सूत्रम् - हितयोगे च (वार्तिकम्) 

'हित', 'सुख' च योगे अपि चतुर्थी विभक्ति: भवति ।

हिन्‍दी - हित तथा सुख के योग में भी चतुर्थी विभक्ति होती है ।

उदाहरणम् - 
ब्राह्मणाय हितं/सुखं वा ।
ब्राह्मण के लिए हितकर/सुखकर ।

इति

टिप्पणियाँ