मन्‍यकर्मण्‍यनादरे .... चतुर्थी विभक्ति: ।।



सूत्रम् - मन्‍यकर्मण्‍यनादरेविभाषाSप्राणिषु।।

वृत्ति: - प्राणिवर्जे मन्‍यते कर्मणि चतुर्थी वा स्‍यात्तिरस्‍कारे ।।

अनादरदर्शने मनस: (अवगमनम् / मन्‍यते) तिरस्‍कारार्थे प्रयोग: सन् तस्‍य कर्मणि विकल्‍पेन चतुर्थी विभक्ति: भवति ।

हिन्‍दी - जब अनादर दिखाया जाए तो मन् (समझना/मानना) धातु के कर्म में चतुर्थी विभक्ति का विकल्‍प से प्रयोग होता है ।

 उदाहरणम्- 
न त्‍वां तृणं तृणाय वा मन्‍ये । 
तुमको तिनके के बराबर भी नहीं समझता हूँ । 

यत्र अनादरभावदर्शनं न किन्‍तु तुलनामात्रं भवतु तत्र तु द्वितीया विभक्तिप्रयोग: एव कृयते ।
(जहाँ अनादरभाव न हो किन्‍तु केवल तुलना मात्र हो वहाँ द्वितीया विभक्ति होती है ।)

उदाहरणम् -
त्‍वां तृणं मन्‍ये । 
मैं तुम्‍हें तृणवत् समझता हूँ ।

इति

टिप्पणियाँ