राधीक्ष्‍योर्यस्‍य .... चतुर्थी विभक्ति: ।।



सूत्रम् - राधीक्ष्‍योर्यस्‍य विप्रश्‍न: ।।

शुभाशुभकथनार्थे विद्यमानौ 'राध्', 'ईक्ष्' च धातुभ्‍याम् प्रयोगे यस्मिन् विषये प्रश्‍न: कृयते स्मिन् सम्‍प्रदान संज्ञा भवति ।

हिन्‍दी - शुभाशुभ कथन अर्थ में विद्यमान राध् और ईक्ष् धातुओं के प्रयोग में जिसके विषय में प्रश्‍न किया जाता है उसकी सम्‍प्रदान संज्ञा होती है ।

उदाहरणम् - 
कृष्‍णाय राध्‍यति ईक्षते वा गर्ग: ।
गर्ग कृष्‍ण के विषये में पूंछते हैं ।

इति

टिप्पणियाँ