अन्‍तर्धौ येनादर्शन..... पंचमी विभक्ति: (अपादान कारकम्)


सूत्रम् - अन्‍तर्धौ येनादर्शनमिच्‍छति ।।

अन्‍तर्धि (छिपना, ओट में होना) अर्थे यस्‍मात् आत्‍मानं निमी‍लनमिच्‍छति तस्मिन् अपादानकारकं तदनुसारं पंचमी विभक्ति: भवति ।

हिन्‍दी - अन्‍तर्धि अर्थ में जिससे छिपने की इच्‍छा करता है उसमें अपादानकारक तदनुसार पंचमी विभक्ति होती है ।

उदाहरणम् - 
मातुर्निलीयते कृष्‍ण: ।
कृष्‍ण माता से छिपता है ।

इति

टिप्पणियाँ