मुखपृष्ठअपादानकारकम् वारणार्थानामीप्सितः – पंचमी विभक्तिः ।। SANSKRITJAGAT जनवरी 28, 2016 0 टिप्पणियां Facebook Twitter सूत्रम् – वारणार्थानामीप्सितः ।। वारणार्थ (रोकना‚ हटाना) धातूनां प्रयोगे अभीष्ट वस्तौ पंचमीविभक्तिः भवति । हिन्दी – वारण अर्थवाली धातुओं के प्रयोग में इष्ट वस्तु में पंचमी विभक्ति होती है । उदाहरणम् – यवेभ्यो गां वारयति । जौ से गाय को हटाता है । इति Tags अपादानकारकम् पंचमी विभक्ति: विभक्ति प्रकरणम् Facebook Twitter
टिप्पणी पोस्ट करें