वारणार्थानामीप्सितः – पंचमी विभक्तिः ।।



सूत्रम् – वारणार्थानामीप्सितः ।।

वारणार्थ (रोकना‚ हटाना) धातूनां प्रयोगे अभीष्ट वस्तौ पंचमीविभक्तिः भवति ।

हिन्दी – वारण अर्थवाली धातुओं के प्रयोग में इष्ट वस्तु में पंचमी विभक्ति होती है ।

उदाहरणम् – 
यवेभ्यो गां वारयति ।
जौ से गाय को हटाता है ।

इति

टिप्पणियाँ