सूत्रम् – वारणार्थानामीप्सितः ।।
वारणार्थ (रोकना‚ हटाना) धातूनां प्रयोगे अभीष्ट वस्तौ पंचमीविभक्तिः भवति ।
हिन्दी – वारण अर्थवाली धातुओं के प्रयोग में इष्ट वस्तु में पंचमी विभक्ति होती है ।
उदाहरणम् –
यवेभ्यो गां वारयति ।
जौ से गाय को हटाता है ।
इति


स्तुति:
0 टिप्पणियाँ